Original

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति ।यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ ४ ॥

Segmented

यः समुत्पतितम् क्रोधम् क्षमया इह निरस्यति यथा उरगः त्वचम् जीर्णाम् स वै पुरुष उच्यते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
समुत्पतितम् समुत्पत् pos=va,g=m,c=2,n=s,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
इह इह pos=i
निरस्यति निरस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
उरगः उरग pos=n,g=m,c=1,n=s
त्वचम् त्वच् pos=n,g=f,c=2,n=s
जीर्णाम् जृ pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat