Original

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति ।देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ ३ ॥

Segmented

यः समुत्पतितम् क्रोधम् अक्रोधेन निरस्यति देवयानि विजानीहि तेन सर्वम् इदम् जितम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
समुत्पतितम् समुत्पत् pos=va,g=m,c=2,n=s,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
अक्रोधेन अक्रोध pos=n,g=m,c=3,n=s
निरस्यति निरस् pos=v,p=3,n=s,l=lat
देवयानि देवयानी pos=n,g=f,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
तेन तद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part