Original

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा ।स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥ २ ॥

Segmented

यः समुत्पतितम् क्रोधम् निगृह्णाति हयम् यथा स यन्ता इति उच्यते सद्भिः न यो रश्मिषु लम्बते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
समुत्पतितम् समुत्पत् pos=va,g=m,c=2,n=s,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
निगृह्णाति निग्रह् pos=v,p=3,n=s,l=lat
हयम् हय pos=n,g=m,c=2,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
pos=i
यो यद् pos=n,g=m,c=1,n=s
रश्मिषु रश्मि pos=n,g=m,c=7,n=p
लम्बते लम्ब् pos=v,p=3,n=s,l=lat