Original

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ।न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ।यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥ १२ ॥

Segmented

वाग् दुरुक्तम् महा-घोरम् दुहितुः वृषपर्वणः न हि अतस् दुष्करतरम् मन्ये लोकेषु अपि त्रिषु यः सपत्न-श्रियम् दीप्ताम् हीन-श्रीः पर्युपासते

Analysis

Word Lemma Parse
वाग् वाच् pos=n,g=f,c=1,n=s
दुरुक्तम् दुरुक्त pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
अतस् अतस् pos=i
दुष्करतरम् दुष्करतर pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
अपि अपि pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
सपत्न सपत्न pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
हीन हा pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat