Original

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च ।तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥ ११ ॥

Segmented

ये तु एनम् अभिजानन्ति वृत्तेन अभिजनेन च तेषु साधुषु वस्तव्यम् स वासः श्रेष्ठ उच्यते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
साधुषु साधु pos=a,g=m,c=7,n=p
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
वासः वास pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat