Original

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥ १० ॥

Segmented

पुमांसो ये हि निन्दन्ति वृत्तेन अभिजनेन च न तेषु निवसेत् प्राज्ञः श्रेयः-अर्थी पाप-बुद्धि

Analysis

Word Lemma Parse
पुमांसो पुंस् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
निन्दन्ति निन्द् pos=v,p=3,n=p,l=lat
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
निवसेत् निवस् pos=v,p=3,n=s,l=vidhilin
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
श्रेयः श्रेयस् pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=7,n=p