Original

शुक्र उवाच ।यः परेषां नरो नित्यमतिवादांस्तितिक्षति ।देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ १ ॥

Segmented

शुक्र उवाच यः परेषाम् नरो नित्यम् अतिवादान् तितिक्षति देवयानि विजानीहि तेन सर्वम् इदम् जितम्

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
नरो नर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अतिवादान् अतिवाद pos=n,g=m,c=2,n=p
तितिक्षति तितिक्ष् pos=v,p=3,n=s,l=lat
देवयानि देवयानी pos=n,g=f,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
तेन तद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part