Original

शर्मिष्ठोवाच ।आसीनं च शयानं च पिता ते पितरं मम ।स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥ ९ ॥

Segmented

शर्मिष्ठा उवाच आसीनम् च शयानम् च पिता ते पितरम् मम स्तौति वन्दति च अभीक्ष्णम् नीचैः स्थित्वा विनीत-वत्

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
pos=i
शयानम् शी pos=va,g=m,c=2,n=s,f=part
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
वन्दति वन्द् pos=v,p=3,n=s,l=lat
pos=i
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
नीचैः नीच pos=a,g=m,c=3,n=p
स्थित्वा स्था pos=vi
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i