Original

देवयान्युवाच ।कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि ।समुदाचारहीनाया न ते श्रेयो भविष्यति ॥ ८ ॥

Segmented

देवयानी उवाच कस्माद् गृह्णासि मे वस्त्रम् शिष्या भूत्वा मे असुरि समुदाचार-हीनायाः न ते श्रेयो भविष्यति

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्माद् pos=n,g=n,c=5,n=s
गृह्णासि ग्रह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
शिष्या शिष्या pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
मे मद् pos=n,g=,c=6,n=s
असुरि असुरी pos=n,g=f,c=8,n=s
समुदाचार समुदाचार pos=n,comp=y
हीनायाः हा pos=va,g=f,c=6,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt