Original

ततस्तयोर्मिथस्तत्र विरोधः समजायत ।देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥ ७ ॥

Segmented

ततस् तयोः मिथस् तत्र विरोधः समजायत देवयान्याः च राज-इन्द्र शर्मिष्ठायाः च तद्-कृते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तयोः तद् pos=n,g=f,c=6,n=d
मिथस् मिथस् pos=i
तत्र तत्र pos=i
विरोधः विरोध pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
देवयान्याः देवयानी pos=n,g=f,c=6,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शर्मिष्ठायाः शर्मिष्ठा pos=n,g=f,c=6,n=s
pos=i
तद् तद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s