Original

तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा ।व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥ ६ ॥

Segmented

तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा व्यतिमिश्रम् अजानन्ती दुहिता वृषपर्वणः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वासो वासस् pos=n,g=n,c=2,n=s
देवयान्याः देवयानी pos=n,g=f,c=6,n=s
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
व्यतिमिश्रम् व्यतिमिश्र pos=a,g=n,c=2,n=s
अजानन्ती अजानत् pos=a,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s