Original

ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा ।वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥ ५ ॥

Segmented

ततो जलात् समुत्तीर्य कन्याः ताः सहित तदा वस्त्राणि जगृहुः तानि यथा आसन्नानि अनेकशस्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जलात् जल pos=n,g=n,c=5,n=s
समुत्तीर्य समुत्तृ pos=vi
कन्याः कन्या pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
सहित सहित pos=a,g=f,c=1,n=p
तदा तदा pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=2,n=p
यथा यथा pos=i
आसन्नानि आसद् pos=va,g=n,c=2,n=p,f=part
अनेकशस् अनेकशस् pos=i