Original

क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे ।वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥ ४ ॥

Segmented

क्रीडन्तीनाम् तु कन्यानाम् वने चैत्ररथ-उपमे वायु-भूतः स वस्त्राणि सर्वाणि एव व्यमिश्रयत्

Analysis

Word Lemma Parse
क्रीडन्तीनाम् क्रीड् pos=va,g=f,c=6,n=p,f=part
तु तु pos=i
कन्यानाम् कन्या pos=n,g=f,c=6,n=p
वने वन pos=n,g=n,c=7,n=s
चैत्ररथ चैत्ररथ pos=n,comp=y
उपमे उपम pos=a,g=n,c=7,n=s
वायु वायु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
व्यमिश्रयत् विमिश्रय् pos=v,p=3,n=s,l=lan