Original

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः ।अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥ ३६ ॥

Segmented

वृषपर्वा एव तद् वेद शक्रो राजा च नाहुषः अचिन्त्यम् ब्रह्म निर्द्वंद्वम् ऐश्वरम् हि बलम् मम

Analysis

Word Lemma Parse
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
शक्रो शक्र pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
नाहुषः नाहुष pos=n,g=m,c=1,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
ऐश्वरम् ऐश्वर pos=a,g=n,c=1,n=s
हि हि pos=i
बलम् बल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s