Original

शुक्र उवाच ।स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः ।अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥ ३५ ॥

Segmented

शुक्र उवाच स्तुवतो दुहिता न त्वम् भद्रे न प्रतिगृह्णतः अस्तोतुः स्तूयमानस्य दुहिता देवयानि असि

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्तुवतो स्तु pos=va,g=m,c=6,n=s,f=part
दुहिता दुहितृ pos=n,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
pos=i
प्रतिगृह्णतः प्रतिग्रह् pos=va,g=m,c=6,n=s,f=part
अस्तोतुः अस्तोतृ pos=a,g=m,c=6,n=s
स्तूयमानस्य स्तु pos=va,g=m,c=6,n=s,f=part
दुहिता दुहितृ pos=n,g=f,c=1,n=s
देवयानि देवयानी pos=n,g=f,c=8,n=s
असि अस् pos=v,p=2,n=s,l=lat