Original

यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः ।प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥ ३४ ॥

Segmented

यदि अहम् स्तुवतः तात दुहिता प्रतिगृह्णतः प्रसादयिष्ये शर्मिष्ठाम् इति उक्ता हि सखी मया

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्तुवतः स्तु pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
प्रतिगृह्णतः प्रतिग्रह् pos=va,g=m,c=6,n=s,f=part
प्रसादयिष्ये प्रसादय् pos=v,p=1,n=s,l=lrt
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
सखी सखी pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s