Original

स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः ।सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ ३२ ॥

Segmented

स्तुवतो दुहिता हि त्वम् याचतः प्रतिगृह्णतः सुता अहम् स्तूयमानस्य ददतो ऽप्रतिगृह्णतः

Analysis

Word Lemma Parse
स्तुवतो स्तु pos=va,g=m,c=6,n=s,f=part
दुहिता दुहितृ pos=n,g=f,c=1,n=s
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
याचतः याच् pos=va,g=m,c=6,n=s,f=part
प्रतिगृह्णतः प्रतिग्रह् pos=va,g=m,c=6,n=s,f=part
सुता सुता pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्तूयमानस्य स्तु pos=va,g=m,c=6,n=s,f=part
ददतो दा pos=va,g=m,c=6,n=s,f=part
ऽप्रतिगृह्णतः अप्रतिगृह्णत् pos=a,g=m,c=6,n=s