Original

देवयान्युवाच ।निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम ।शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ।सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥ ३० ॥

Segmented

देवयानी उवाच निष्कृतिः मे ऽस्तु वा मा अस्तु शृणुष्व अवहितः मम शर्मिष्ठया यद् उक्ता अस्मि दुहित्रा वृषपर्वणः सत्यम् किल एतत् सा प्राह दैत्यानाम् असि गायनः

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वा वा pos=i
मा मा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शर्मिष्ठया शर्मिष्ठा pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
दुहित्रा दुहितृ pos=n,g=f,c=3,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
किल किल pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
असि अस् pos=v,p=2,n=s,l=lat
गायनः गायन pos=n,g=m,c=1,n=s