Original

एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा ।तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥ ३ ॥

Segmented

एवम् उक्तवान् तु सहितैः त्रिदशैः मघवान् तदा तथा इति उक्त्वा उपचक्राम सो ऽपश्यत वने स्त्रियः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सहितैः सहित pos=a,g=m,c=3,n=p
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
मघवान् मघवन् pos=n,g=,c=1,n=s
तदा तदा pos=i
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत पश् pos=v,p=3,n=s,l=lan
वने वन pos=n,g=n,c=7,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p