Original

आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः ।मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥ २९ ॥

Segmented

आत्म-दोषैः नियच्छन्ति सर्वे दुःख-सुखे जनाः मन्ये दुश्चरितम् ते ऽस्ति यस्य इयम् निष्कृतिः कृता

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
नियच्छन्ति नियम् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
सुखे सुख pos=n,g=n,c=7,n=s
जनाः जन pos=n,g=m,c=1,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
दुश्चरितम् दुश्चरित pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=n,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part