Original

दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने ।बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् ॥ २८ ॥

Segmented

दृष्ट्वा दुहितरम् काव्यो देवयानीम् ततो वने बाहुभ्याम् सम्परिष्वज्य दुःखितो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
काव्यो काव्य pos=n,g=m,c=1,n=s
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
ततो ततस् pos=i
वने वन pos=n,g=n,c=7,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्परिष्वज्य सम्परिष्वज् pos=vi
दुःखितो दुःखित pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan