Original

श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् ।त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥ २७ ॥

Segmented

श्रुत्वा दुहितरम् काव्यः तत्र शर्मिष्ठया हताम् त्वरया निर्ययौ दुःखान् मार्गमाणः सुताम् वने

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
काव्यः काव्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
शर्मिष्ठया शर्मिष्ठा pos=n,g=f,c=3,n=s
हताम् हन् pos=va,g=f,c=2,n=s,f=part
त्वरया त्वरा pos=n,g=f,c=3,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
दुःखान् दुःख pos=n,g=n,c=5,n=s
मार्गमाणः मार्ग् pos=va,g=m,c=1,n=s,f=part
सुताम् सुता pos=n,g=f,c=2,n=s
वने वन pos=n,g=n,c=7,n=s