Original

आचक्षे ते महाप्राज्ञ देवयानी वने हता ।शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥ २६ ॥

Segmented

आचक्षे ते महा-प्राज्ञैः देवयानी वने हता शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः

Analysis

Word Lemma Parse
आचक्षे आचक्ष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
शर्मिष्ठया शर्मिष्ठा pos=n,g=f,c=3,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
दुहित्रा दुहितृ pos=n,g=f,c=3,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s