Original

वैशंपायन उवाच ।सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् ।दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना ॥ २५ ॥

Segmented

वैशंपायन उवाच सा तु वै त्वरितम् गत्वा घूर्णिका असुर-मन्दिरम् दृष्ट्वा काव्यम् उवाच इदम् संभ्रम-आविष्ट-चेतना

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
वै वै pos=i
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
गत्वा गम् pos=vi
घूर्णिका घूर्णिका pos=n,g=f,c=1,n=s
असुर असुर pos=n,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
काव्यम् काव्य pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
संभ्रम सम्भ्रम pos=n,comp=y
आविष्ट आविश् pos=va,comp=y,f=part
चेतना चेतन pos=n,g=f,c=1,n=s