Original

उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ।आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥ २३ ॥

Segmented

उद्धृत्य च एनाम् तरसा तस्मात् कूपान् नर-अधिपः आमन्त्रयित्वा सुश्रोणीम् ययातिः स्व-पुरम् ययौ

Analysis

Word Lemma Parse
उद्धृत्य उद्धृ pos=vi
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
कूपान् कूप pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
आमन्त्रयित्वा आमन्त्रय् pos=vi
सुश्रोणीम् सुश्रोणी pos=n,g=f,c=2,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit