Original

वैशंपायन उवाच ।तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः ।गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥ २२ ॥

Segmented

वैशंपायन उवाच ताम् अथ ब्राह्मणीम् स्त्रीम् च विज्ञाय नहुषात्मजः गृहीत्वा दक्षिणे पाणौ उज्जहार ततो ऽवटात्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अथ अथ pos=i
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
स्त्रीम् स्त्री pos=n,g=f,c=2,n=s
pos=i
विज्ञाय विज्ञा pos=vi
नहुषात्मजः नहुषात्मज pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
उज्जहार उद्धृ pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽवटात् अवट pos=n,g=m,c=5,n=s