Original

जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् ।तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥ २१ ॥

Segmented

जानामि हि त्वाम् संशान्तम् वीर्यवन्तम् यशस्विनम् तस्मान् माम् पतिताम् अस्मात् कूपाद् उद्धर्तुम् अर्हसि

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
संशान्तम् संशम् pos=va,g=m,c=2,n=s,f=part
वीर्यवन्तम् वीर्यवत् pos=a,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
अस्मात् इदम् pos=n,g=m,c=5,n=s
कूपाद् कूप pos=n,g=m,c=5,n=s
उद्धर्तुम् उद्धृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat