Original

एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः ।समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥ २० ॥

Segmented

एष मे दक्षिणो राजन् पाणिः ताम्र-नख-अङ्गुलिः समुद्धर गृहीत्वा माम् कुलीनः त्वम् हि मे मतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाणिः पाणि pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
नख नख pos=n,comp=y
अङ्गुलिः अङ्गुलि pos=n,g=f,c=1,n=s
समुद्धर समुद्धृ pos=v,p=2,n=s,l=lot
गृहीत्वा ग्रह् pos=vi
माम् मद् pos=n,g=,c=2,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part