Original

सर्व एव समागम्य शतक्रतुमथाब्रुवन् ।कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥ २ ॥

Segmented

सर्व एव समागम्य शतक्रतुम् अथ अब्रुवन् कालः ते विक्रमस्य अद्य जहि शत्रून् पुरंदर

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समागम्य समागम् pos=vi
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
कालः काल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विक्रमस्य विक्रम pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
जहि हा pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
पुरंदर पुरंदर pos=n,g=m,c=8,n=s