Original

देवयान्युवाच ।योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया ।तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥ १९ ॥

Segmented

देवयानी उवाच यो ऽसौ देवैः हतान् दैत्यान् उत्थापयति विद्यया तस्य शुक्रस्य कन्या अहम् स माम् नूनम् न बुध्यते

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
उत्थापयति उत्थापय् pos=v,p=3,n=s,l=lat
विद्यया विद्या pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शुक्रस्य शुक्र pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नूनम् नूनम् pos=i
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat