Original

कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते ।दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥ १८ ॥

Segmented

कथम् च पतिता असि अस्मिन् कूपे दुहिता च एव कस्य त्वम् वद सर्वम् सुमध्यमे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
पतिता पत् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कूपे कूप pos=n,g=m,c=7,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कस्य pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वद वद् pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s