Original

तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् ।सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥ १६ ॥

Segmented

ताम् अपृच्छत् स दृष्ट्वा एव कन्याम् अमर-वर्णिन् सान्त्वयित्वा नृप-श्रेष्ठः साम्ना परम-वल्गुना

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
अमर अमर pos=n,comp=y
वर्णिन् वर्णिन् pos=a,g=f,c=2,n=s
सान्त्वयित्वा सान्त्वय् pos=vi
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
परम परम pos=a,comp=y
वल्गुना वल्गु pos=a,g=n,c=3,n=s