Original

स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ।ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥ १५ ॥

Segmented

स नाहुषः प्रेक्षमाण उदपानम् गत-उदकम् ददर्श कन्याम् ताम् तत्र दीप्ताम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाहुषः नाहुष pos=n,g=m,c=1,n=s
प्रेक्षमाण प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
उदपानम् उदपान pos=n,g=m,c=2,n=s
गत गम् pos=va,comp=y,f=part
उदकम् उदक pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कन्याम् कन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i