Original

अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ।श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥ १४ ॥

Segmented

अथ तम् देशम् अभ्यागाद् ययातिः नहुष-आत्मजः श्रान्त-युग्यः श्रान्त-हयः मृग-लिप्सुः पिपासितः

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अभ्यागाद् अभ्यागा pos=v,p=3,n=s,l=lun
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुष नहुष pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
श्रान्त श्रम् pos=va,comp=y,f=part
युग्यः युग्य pos=n,g=m,c=1,n=s
श्रान्त श्रम् pos=va,comp=y,f=part
हयः हय pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
लिप्सुः लिप्सु pos=a,g=m,c=1,n=s
पिपासितः पिपासित pos=a,g=m,c=1,n=s