Original

हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ।अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥ १३ ॥

Segmented

हता इयम् इति विज्ञाय शर्मिष्ठा पाप-निश्चया अनवेक्ष्य ययौ वेश्म क्रोध-वेग-परायणा

Analysis

Word Lemma Parse
हता हन् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
विज्ञाय विज्ञा pos=vi
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
पाप पाप pos=a,comp=y
निश्चया निश्चय pos=n,g=f,c=1,n=s
अनवेक्ष्य अनवेक्ष्य pos=i
ययौ या pos=v,p=3,n=s,l=lit
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
वेग वेग pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s