Original

वैशंपायन उवाच ।समुच्छ्रयं देवयानीं गतां सक्तां च वाससि ।शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥ १२ ॥

Segmented

वैशंपायन उवाच समुच्छ्रयम् देवयानीम् गताम् सक्ताम् च वाससि शर्मिष्ठा प्राक्षिपत् कूपे ततः स्व-पुरम् आव्रजत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुच्छ्रयम् समुच्छ्रय pos=n,g=m,c=2,n=s
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
सक्ताम् सञ्ज् pos=va,g=f,c=2,n=s,f=part
pos=i
वाससि वासस् pos=n,g=n,c=7,n=s
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
प्राक्षिपत् प्रक्षिप् pos=v,p=3,n=s,l=lan
कूपे कूप pos=n,g=m,c=7,n=s
ततः ततस् pos=i
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan