Original

अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ।लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥ ११ ॥

Segmented

अनायुधा स आयुधायाः रिक्ता क्षुभ्यसि भिक्षुकि लप्स्यसे प्रतियोद्धारम् न हि त्वाम् गणयामि अहम्

Analysis

Word Lemma Parse
अनायुधा अनायुध pos=a,g=f,c=1,n=s
pos=i
आयुधायाः आयुध pos=n,g=f,c=6,n=s
रिक्ता रिच् pos=va,g=f,c=1,n=s,f=part
क्षुभ्यसि क्षुभ् pos=v,p=2,n=s,l=lat
भिक्षुकि भिक्षुकी pos=n,g=f,c=8,n=s
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
प्रतियोद्धारम् प्रतियोद्धृ pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
गणयामि गणय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s