Original

वैशंपायन उवाच ।कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः ।कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥ १ ॥

Segmented

वैशंपायन उवाच कृत-विद्ये कचे प्राप्ते हृष्ट-रूपाः दिवौकसः कचाद् अधीत्य ताम् विद्याम् कृतार्था भरत-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
विद्ये विद्या pos=n,g=m,c=7,n=s
कचे कच pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
कचाद् कच pos=n,g=m,c=5,n=s
अधीत्य अधी pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
कृतार्था कृतार्थ pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s