Original

देवयान्युवाच ।गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः ।तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥ ९ ॥

Segmented

देवयानी उवाच गुरु-पुत्रस्य पुत्रो वै न तु त्वम् असि मे पितुः तस्मान् मान्यः च पूज्यः च मे अपि त्वम् द्विजोत्तम

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरु गुरु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वै वै pos=i
pos=i
तु तु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s