Original

यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव ।देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥ ८ ॥

Segmented

यथा मम गुरुः नित्यम् मान्यः शुक्रः पिता तव देवयानि तथा एव त्वम् न एवम् माम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
शुक्रः शुक्र pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
देवयानि देवयानी pos=n,g=f,c=8,n=s
तथा तथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एवम् एवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat