Original

आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः ।त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ ७ ॥

Segmented

आत्म-प्राणैः प्रियतमा भार्गवस्य महात्मनः त्वम् भद्रे धर्मतः पूज्या गुरु-पुत्री सदा मम

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतमा प्रियतम pos=a,g=f,c=1,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
पूज्या पूजय् pos=va,g=f,c=1,n=s,f=krtya
गुरु गुरु pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
सदा सदा pos=i
मम मद् pos=n,g=,c=6,n=s