Original

एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन ।व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥ ४ ॥

Segmented

एवम् ज्ञात्वा विजानीहि यद् ब्रवीमि तपोधन व्रत-स्थे नियम-उपेते यथा वर्तामि अहम् त्वयि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ज्ञात्वा ज्ञा pos=vi
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
तपोधन तपोधन pos=a,g=m,c=8,n=s
व्रत व्रत pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
नियम नियम pos=n,comp=y
उपेते उपे pos=va,g=m,c=7,n=s,f=part
यथा यथा pos=i
वर्तामि वृत् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s