Original

ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः ।तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥ ३ ॥

Segmented

ऋषिः यथा अङ्गिराः मान्यः पितुः मम महा-यशाः तथा मान्यः च पूज्यः च भूयो मम बृहस्पतिः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
यथा यथा pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
भूयो भूयस् pos=i
मम मद् pos=n,g=,c=6,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s