Original

यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् ।न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥ २३ ॥

Segmented

यत् त्वम् मद्-हितम् कर्म चकर्थ परम-अद्भुतम् न ते यशः प्रणशिता भाग-भाज् नो भविष्यसि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
चकर्थ कृ pos=v,p=2,n=s,l=lit
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
यशः यशस् pos=n,g=n,c=1,n=s
प्रणशिता प्रणश् pos=v,p=3,n=s,l=lrt
भाग भाग pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भविष्यसि भू pos=v,p=2,n=s,l=lrt