Original

तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः ।बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥ २२ ॥

Segmented

तम् आगतम् अभिप्रेक्ष्य देवा इन्द्र-पुरोगमाः बृहस्पतिम् सभाज्य इदम् कचम् आहुः मुदा-अन्विताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
देवा देव pos=n,g=m,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
सभाज्य सभाजय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
कचम् कच pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मुदा मुदा pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p