Original

वैशंपायन उवाच ।एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा ।त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥ २१ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा द्विजश्रेष्ठो देवयानीम् कचः तदा त्रिदश-ईश-आलयम् शीघ्रम् जगाम द्विजसत्तमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
द्विजश्रेष्ठो द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
कचः कच pos=n,g=m,c=1,n=s
तदा तदा pos=i
त्रिदश त्रिदश pos=n,comp=y
ईश ईश pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s