Original

फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा ।अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥ २० ॥

Segmented

फलिष्यति न ते विद्या यत् त्वम् माम् आत्थ तत् तथा अध्यापयिष्यामि तु यम् तस्य विद्या फलिष्यति

Analysis

Word Lemma Parse
फलिष्यति फल् pos=v,p=3,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विद्या विद् pos=v,p=2,n=s,l=vidhilin
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अध्यापयिष्यामि अध्यापय् pos=v,p=1,n=s,l=lrt
तु तु pos=i
यम् यद् pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
फलिष्यति फल् pos=v,p=3,n=s,l=lrt