Original

ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च ।भ्राजसे विद्यया चैव तपसा च दमेन च ॥ २ ॥

Segmented

ऋषेः अङ्गिरसः पौत्र वृत्तेन अभिजनेन च भ्राजसे विद्यया च एव तपसा च दमेन च

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पौत्र पौत्र pos=n,g=m,c=8,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
भ्राजसे भ्राज् pos=v,p=2,n=s,l=lat
विद्यया विद्या pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i