Original

तस्माद्भवत्या यः कामो न तथा स भविष्यति ।ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥ १९ ॥

Segmented

तस्माद् भवत्या यः कामो न तथा स भविष्यति ऋषि-पुत्रः न ते कश्चिज् जातु पाणिम् ग्रहीष्यति

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
भवत्या भवत् pos=a,g=f,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कश्चिज् कश्चित् pos=n,g=m,c=1,n=s
जातु जातु pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
ग्रहीष्यति ग्रह् pos=v,p=3,n=s,l=lrt