Original

आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया ।शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥ १८ ॥

Segmented

आर्षम् धर्मम् ब्रुवाणो ऽहम् देवयानि यथा त्वया शप्तो न अर्हः ऽस्मि शापस्य कामतो ऽद्य न धर्मतः

Analysis

Word Lemma Parse
आर्षम् आर्ष pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
देवयानि देवयानी pos=n,g=f,c=8,n=s
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शापस्य शाप pos=n,g=m,c=6,n=s
कामतो काम pos=n,g=m,c=5,n=s
ऽद्य अद्य pos=i
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s